Declension table of ?parigaṇita

Deva

NeuterSingularDualPlural
Nominativeparigaṇitam parigaṇite parigaṇitāni
Vocativeparigaṇita parigaṇite parigaṇitāni
Accusativeparigaṇitam parigaṇite parigaṇitāni
Instrumentalparigaṇitena parigaṇitābhyām parigaṇitaiḥ
Dativeparigaṇitāya parigaṇitābhyām parigaṇitebhyaḥ
Ablativeparigaṇitāt parigaṇitābhyām parigaṇitebhyaḥ
Genitiveparigaṇitasya parigaṇitayoḥ parigaṇitānām
Locativeparigaṇite parigaṇitayoḥ parigaṇiteṣu

Compound parigaṇita -

Adverb -parigaṇitam -parigaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria