Declension table of ?parigṛhyavatā

Deva

FeminineSingularDualPlural
Nominativeparigṛhyavatā parigṛhyavate parigṛhyavatāḥ
Vocativeparigṛhyavate parigṛhyavate parigṛhyavatāḥ
Accusativeparigṛhyavatām parigṛhyavate parigṛhyavatāḥ
Instrumentalparigṛhyavatayā parigṛhyavatābhyām parigṛhyavatābhiḥ
Dativeparigṛhyavatāyai parigṛhyavatābhyām parigṛhyavatābhyaḥ
Ablativeparigṛhyavatāyāḥ parigṛhyavatābhyām parigṛhyavatābhyaḥ
Genitiveparigṛhyavatāyāḥ parigṛhyavatayoḥ parigṛhyavatānām
Locativeparigṛhyavatāyām parigṛhyavatayoḥ parigṛhyavatāsu

Adverb -parigṛhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria