Declension table of parigṛhya

Deva

MasculineSingularDualPlural
Nominativeparigṛhyaḥ parigṛhyau parigṛhyāḥ
Vocativeparigṛhya parigṛhyau parigṛhyāḥ
Accusativeparigṛhyam parigṛhyau parigṛhyān
Instrumentalparigṛhyeṇa parigṛhyābhyām parigṛhyaiḥ parigṛhyebhiḥ
Dativeparigṛhyāya parigṛhyābhyām parigṛhyebhyaḥ
Ablativeparigṛhyāt parigṛhyābhyām parigṛhyebhyaḥ
Genitiveparigṛhyasya parigṛhyayoḥ parigṛhyāṇām
Locativeparigṛhye parigṛhyayoḥ parigṛhyeṣu

Compound parigṛhya -

Adverb -parigṛhyam -parigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria