Declension table of ?parigṛddha

Deva

NeuterSingularDualPlural
Nominativeparigṛddham parigṛddhe parigṛddhāni
Vocativeparigṛddha parigṛddhe parigṛddhāni
Accusativeparigṛddham parigṛddhe parigṛddhāni
Instrumentalparigṛddhena parigṛddhābhyām parigṛddhaiḥ
Dativeparigṛddhāya parigṛddhābhyām parigṛddhebhyaḥ
Ablativeparigṛddhāt parigṛddhābhyām parigṛddhebhyaḥ
Genitiveparigṛddhasya parigṛddhayoḥ parigṛddhānām
Locativeparigṛddhe parigṛddhayoḥ parigṛddheṣu

Compound parigṛddha -

Adverb -parigṛddham -parigṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria