Declension table of ?paridyūna

Deva

NeuterSingularDualPlural
Nominativeparidyūnam paridyūne paridyūnāni
Vocativeparidyūna paridyūne paridyūnāni
Accusativeparidyūnam paridyūne paridyūnāni
Instrumentalparidyūnena paridyūnābhyām paridyūnaiḥ
Dativeparidyūnāya paridyūnābhyām paridyūnebhyaḥ
Ablativeparidyūnāt paridyūnābhyām paridyūnebhyaḥ
Genitiveparidyūnasya paridyūnayoḥ paridyūnānām
Locativeparidyūne paridyūnayoḥ paridyūneṣu

Compound paridyūna -

Adverb -paridyūnam -paridyūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria