Declension table of ?paridvīpa

Deva

MasculineSingularDualPlural
Nominativeparidvīpaḥ paridvīpau paridvīpāḥ
Vocativeparidvīpa paridvīpau paridvīpāḥ
Accusativeparidvīpam paridvīpau paridvīpān
Instrumentalparidvīpena paridvīpābhyām paridvīpaiḥ paridvīpebhiḥ
Dativeparidvīpāya paridvīpābhyām paridvīpebhyaḥ
Ablativeparidvīpāt paridvīpābhyām paridvīpebhyaḥ
Genitiveparidvīpasya paridvīpayoḥ paridvīpānām
Locativeparidvīpe paridvīpayoḥ paridvīpeṣu

Compound paridvīpa -

Adverb -paridvīpam -paridvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria