Declension table of ?paridīnamānasā

Deva

FeminineSingularDualPlural
Nominativeparidīnamānasā paridīnamānase paridīnamānasāḥ
Vocativeparidīnamānase paridīnamānase paridīnamānasāḥ
Accusativeparidīnamānasām paridīnamānase paridīnamānasāḥ
Instrumentalparidīnamānasayā paridīnamānasābhyām paridīnamānasābhiḥ
Dativeparidīnamānasāyai paridīnamānasābhyām paridīnamānasābhyaḥ
Ablativeparidīnamānasāyāḥ paridīnamānasābhyām paridīnamānasābhyaḥ
Genitiveparidīnamānasāyāḥ paridīnamānasayoḥ paridīnamānasānām
Locativeparidīnamānasāyām paridīnamānasayoḥ paridīnamānasāsu

Adverb -paridīnamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria