Declension table of ?paridīnamānasa

Deva

NeuterSingularDualPlural
Nominativeparidīnamānasam paridīnamānase paridīnamānasāni
Vocativeparidīnamānasa paridīnamānase paridīnamānasāni
Accusativeparidīnamānasam paridīnamānase paridīnamānasāni
Instrumentalparidīnamānasena paridīnamānasābhyām paridīnamānasaiḥ
Dativeparidīnamānasāya paridīnamānasābhyām paridīnamānasebhyaḥ
Ablativeparidīnamānasāt paridīnamānasābhyām paridīnamānasebhyaḥ
Genitiveparidīnamānasasya paridīnamānasayoḥ paridīnamānasānām
Locativeparidīnamānase paridīnamānasayoḥ paridīnamānaseṣu

Compound paridīnamānasa -

Adverb -paridīnamānasam -paridīnamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria