Declension table of ?paridiṣṭā

Deva

FeminineSingularDualPlural
Nominativeparidiṣṭā paridiṣṭe paridiṣṭāḥ
Vocativeparidiṣṭe paridiṣṭe paridiṣṭāḥ
Accusativeparidiṣṭām paridiṣṭe paridiṣṭāḥ
Instrumentalparidiṣṭayā paridiṣṭābhyām paridiṣṭābhiḥ
Dativeparidiṣṭāyai paridiṣṭābhyām paridiṣṭābhyaḥ
Ablativeparidiṣṭāyāḥ paridiṣṭābhyām paridiṣṭābhyaḥ
Genitiveparidiṣṭāyāḥ paridiṣṭayoḥ paridiṣṭānām
Locativeparidiṣṭāyām paridiṣṭayoḥ paridiṣṭāsu

Adverb -paridiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria