Declension table of ?paridiṣṭa

Deva

NeuterSingularDualPlural
Nominativeparidiṣṭam paridiṣṭe paridiṣṭāni
Vocativeparidiṣṭa paridiṣṭe paridiṣṭāni
Accusativeparidiṣṭam paridiṣṭe paridiṣṭāni
Instrumentalparidiṣṭena paridiṣṭābhyām paridiṣṭaiḥ
Dativeparidiṣṭāya paridiṣṭābhyām paridiṣṭebhyaḥ
Ablativeparidiṣṭāt paridiṣṭābhyām paridiṣṭebhyaḥ
Genitiveparidiṣṭasya paridiṣṭayoḥ paridiṣṭānām
Locativeparidiṣṭe paridiṣṭayoḥ paridiṣṭeṣu

Compound paridiṣṭa -

Adverb -paridiṣṭam -paridiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria