Declension table of ?paridhvasta

Deva

MasculineSingularDualPlural
Nominativeparidhvastaḥ paridhvastau paridhvastāḥ
Vocativeparidhvasta paridhvastau paridhvastāḥ
Accusativeparidhvastam paridhvastau paridhvastān
Instrumentalparidhvastena paridhvastābhyām paridhvastaiḥ paridhvastebhiḥ
Dativeparidhvastāya paridhvastābhyām paridhvastebhyaḥ
Ablativeparidhvastāt paridhvastābhyām paridhvastebhyaḥ
Genitiveparidhvastasya paridhvastayoḥ paridhvastānām
Locativeparidhvaste paridhvastayoḥ paridhvasteṣu

Compound paridhvasta -

Adverb -paridhvastam -paridhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria