Declension table of ?paridhvaṃsinī

Deva

FeminineSingularDualPlural
Nominativeparidhvaṃsinī paridhvaṃsinyau paridhvaṃsinyaḥ
Vocativeparidhvaṃsini paridhvaṃsinyau paridhvaṃsinyaḥ
Accusativeparidhvaṃsinīm paridhvaṃsinyau paridhvaṃsinīḥ
Instrumentalparidhvaṃsinyā paridhvaṃsinībhyām paridhvaṃsinībhiḥ
Dativeparidhvaṃsinyai paridhvaṃsinībhyām paridhvaṃsinībhyaḥ
Ablativeparidhvaṃsinyāḥ paridhvaṃsinībhyām paridhvaṃsinībhyaḥ
Genitiveparidhvaṃsinyāḥ paridhvaṃsinyoḥ paridhvaṃsinīnām
Locativeparidhvaṃsinyām paridhvaṃsinyoḥ paridhvaṃsinīṣu

Compound paridhvaṃsini - paridhvaṃsinī -

Adverb -paridhvaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria