Declension table of ?paridhvaṃsin

Deva

MasculineSingularDualPlural
Nominativeparidhvaṃsī paridhvaṃsinau paridhvaṃsinaḥ
Vocativeparidhvaṃsin paridhvaṃsinau paridhvaṃsinaḥ
Accusativeparidhvaṃsinam paridhvaṃsinau paridhvaṃsinaḥ
Instrumentalparidhvaṃsinā paridhvaṃsibhyām paridhvaṃsibhiḥ
Dativeparidhvaṃsine paridhvaṃsibhyām paridhvaṃsibhyaḥ
Ablativeparidhvaṃsinaḥ paridhvaṃsibhyām paridhvaṃsibhyaḥ
Genitiveparidhvaṃsinaḥ paridhvaṃsinoḥ paridhvaṃsinām
Locativeparidhvaṃsini paridhvaṃsinoḥ paridhvaṃsiṣu

Compound paridhvaṃsi -

Adverb -paridhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria