Declension table of ?paridhūsaratva

Deva

NeuterSingularDualPlural
Nominativeparidhūsaratvam paridhūsaratve paridhūsaratvāni
Vocativeparidhūsaratva paridhūsaratve paridhūsaratvāni
Accusativeparidhūsaratvam paridhūsaratve paridhūsaratvāni
Instrumentalparidhūsaratvena paridhūsaratvābhyām paridhūsaratvaiḥ
Dativeparidhūsaratvāya paridhūsaratvābhyām paridhūsaratvebhyaḥ
Ablativeparidhūsaratvāt paridhūsaratvābhyām paridhūsaratvebhyaḥ
Genitiveparidhūsaratvasya paridhūsaratvayoḥ paridhūsaratvānām
Locativeparidhūsaratve paridhūsaratvayoḥ paridhūsaratveṣu

Compound paridhūsaratva -

Adverb -paridhūsaratvam -paridhūsaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria