Declension table of ?paridhūmana

Deva

NeuterSingularDualPlural
Nominativeparidhūmanam paridhūmane paridhūmanāni
Vocativeparidhūmana paridhūmane paridhūmanāni
Accusativeparidhūmanam paridhūmane paridhūmanāni
Instrumentalparidhūmanena paridhūmanābhyām paridhūmanaiḥ
Dativeparidhūmanāya paridhūmanābhyām paridhūmanebhyaḥ
Ablativeparidhūmanāt paridhūmanābhyām paridhūmanebhyaḥ
Genitiveparidhūmanasya paridhūmanayoḥ paridhūmanānām
Locativeparidhūmane paridhūmanayoḥ paridhūmaneṣu

Compound paridhūmana -

Adverb -paridhūmanam -paridhūmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria