Declension table of ?paridhūmāyana

Deva

NeuterSingularDualPlural
Nominativeparidhūmāyanam paridhūmāyane paridhūmāyanāni
Vocativeparidhūmāyana paridhūmāyane paridhūmāyanāni
Accusativeparidhūmāyanam paridhūmāyane paridhūmāyanāni
Instrumentalparidhūmāyanena paridhūmāyanābhyām paridhūmāyanaiḥ
Dativeparidhūmāyanāya paridhūmāyanābhyām paridhūmāyanebhyaḥ
Ablativeparidhūmāyanāt paridhūmāyanābhyām paridhūmāyanebhyaḥ
Genitiveparidhūmāyanasya paridhūmāyanayoḥ paridhūmāyanānām
Locativeparidhūmāyane paridhūmāyanayoḥ paridhūmāyaneṣu

Compound paridhūmāyana -

Adverb -paridhūmāyanam -paridhūmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria