Declension table of ?paridhistha

Deva

MasculineSingularDualPlural
Nominativeparidhisthaḥ paridhisthau paridhisthāḥ
Vocativeparidhistha paridhisthau paridhisthāḥ
Accusativeparidhistham paridhisthau paridhisthān
Instrumentalparidhisthena paridhisthābhyām paridhisthaiḥ paridhisthebhiḥ
Dativeparidhisthāya paridhisthābhyām paridhisthebhyaḥ
Ablativeparidhisthāt paridhisthābhyām paridhisthebhyaḥ
Genitiveparidhisthasya paridhisthayoḥ paridhisthānām
Locativeparidhisthe paridhisthayoḥ paridhistheṣu

Compound paridhistha -

Adverb -paridhistham -paridhisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria