Declension table of ?paridhin

Deva

MasculineSingularDualPlural
Nominativeparidhī paridhinau paridhinaḥ
Vocativeparidhin paridhinau paridhinaḥ
Accusativeparidhinam paridhinau paridhinaḥ
Instrumentalparidhinā paridhibhyām paridhibhiḥ
Dativeparidhine paridhibhyām paridhibhyaḥ
Ablativeparidhinaḥ paridhibhyām paridhibhyaḥ
Genitiveparidhinaḥ paridhinoḥ paridhinām
Locativeparidhini paridhinoḥ paridhiṣu

Compound paridhi -

Adverb -paridhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria