Declension table of ?paridheyā

Deva

FeminineSingularDualPlural
Nominativeparidheyā paridheye paridheyāḥ
Vocativeparidheye paridheye paridheyāḥ
Accusativeparidheyām paridheye paridheyāḥ
Instrumentalparidheyayā paridheyābhyām paridheyābhiḥ
Dativeparidheyāyai paridheyābhyām paridheyābhyaḥ
Ablativeparidheyāyāḥ paridheyābhyām paridheyābhyaḥ
Genitiveparidheyāyāḥ paridheyayoḥ paridheyānām
Locativeparidheyāyām paridheyayoḥ paridheyāsu

Adverb -paridheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria