Declension table of ?paridhāyaka

Deva

MasculineSingularDualPlural
Nominativeparidhāyakaḥ paridhāyakau paridhāyakāḥ
Vocativeparidhāyaka paridhāyakau paridhāyakāḥ
Accusativeparidhāyakam paridhāyakau paridhāyakān
Instrumentalparidhāyakena paridhāyakābhyām paridhāyakaiḥ paridhāyakebhiḥ
Dativeparidhāyakāya paridhāyakābhyām paridhāyakebhyaḥ
Ablativeparidhāyakāt paridhāyakābhyām paridhāyakebhyaḥ
Genitiveparidhāyakasya paridhāyakayoḥ paridhāyakānām
Locativeparidhāyake paridhāyakayoḥ paridhāyakeṣu

Compound paridhāyaka -

Adverb -paridhāyakam -paridhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria