Declension table of ?paridhāya

Deva

MasculineSingularDualPlural
Nominativeparidhāyaḥ paridhāyau paridhāyāḥ
Vocativeparidhāya paridhāyau paridhāyāḥ
Accusativeparidhāyam paridhāyau paridhāyān
Instrumentalparidhāyena paridhāyābhyām paridhāyaiḥ paridhāyebhiḥ
Dativeparidhāyāya paridhāyābhyām paridhāyebhyaḥ
Ablativeparidhāyāt paridhāyābhyām paridhāyebhyaḥ
Genitiveparidhāyasya paridhāyayoḥ paridhāyānām
Locativeparidhāye paridhāyayoḥ paridhāyeṣu

Compound paridhāya -

Adverb -paridhāyam -paridhāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria