Declension table of ?paridhārya

Deva

NeuterSingularDualPlural
Nominativeparidhāryam paridhārye paridhāryāṇi
Vocativeparidhārya paridhārye paridhāryāṇi
Accusativeparidhāryam paridhārye paridhāryāṇi
Instrumentalparidhāryeṇa paridhāryābhyām paridhāryaiḥ
Dativeparidhāryāya paridhāryābhyām paridhāryebhyaḥ
Ablativeparidhāryāt paridhāryābhyām paridhāryebhyaḥ
Genitiveparidhāryasya paridhāryayoḥ paridhāryāṇām
Locativeparidhārye paridhāryayoḥ paridhāryeṣu

Compound paridhārya -

Adverb -paridhāryam -paridhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria