Declension table of ?paridhārya

Deva

MasculineSingularDualPlural
Nominativeparidhāryaḥ paridhāryau paridhāryāḥ
Vocativeparidhārya paridhāryau paridhāryāḥ
Accusativeparidhāryam paridhāryau paridhāryān
Instrumentalparidhāryeṇa paridhāryābhyām paridhāryaiḥ paridhāryebhiḥ
Dativeparidhāryāya paridhāryābhyām paridhāryebhyaḥ
Ablativeparidhāryāt paridhāryābhyām paridhāryebhyaḥ
Genitiveparidhāryasya paridhāryayoḥ paridhāryāṇām
Locativeparidhārye paridhāryayoḥ paridhāryeṣu

Compound paridhārya -

Adverb -paridhāryam -paridhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria