Declension table of ?paridhāraṇa

Deva

NeuterSingularDualPlural
Nominativeparidhāraṇam paridhāraṇe paridhāraṇāni
Vocativeparidhāraṇa paridhāraṇe paridhāraṇāni
Accusativeparidhāraṇam paridhāraṇe paridhāraṇāni
Instrumentalparidhāraṇena paridhāraṇābhyām paridhāraṇaiḥ
Dativeparidhāraṇāya paridhāraṇābhyām paridhāraṇebhyaḥ
Ablativeparidhāraṇāt paridhāraṇābhyām paridhāraṇebhyaḥ
Genitiveparidhāraṇasya paridhāraṇayoḥ paridhāraṇānām
Locativeparidhāraṇe paridhāraṇayoḥ paridhāraṇeṣu

Compound paridhāraṇa -

Adverb -paridhāraṇam -paridhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria