Declension table of ?paridhāpanīyā

Deva

FeminineSingularDualPlural
Nominativeparidhāpanīyā paridhāpanīye paridhāpanīyāḥ
Vocativeparidhāpanīye paridhāpanīye paridhāpanīyāḥ
Accusativeparidhāpanīyām paridhāpanīye paridhāpanīyāḥ
Instrumentalparidhāpanīyayā paridhāpanīyābhyām paridhāpanīyābhiḥ
Dativeparidhāpanīyāyai paridhāpanīyābhyām paridhāpanīyābhyaḥ
Ablativeparidhāpanīyāyāḥ paridhāpanīyābhyām paridhāpanīyābhyaḥ
Genitiveparidhāpanīyāyāḥ paridhāpanīyayoḥ paridhāpanīyānām
Locativeparidhāpanīyāyām paridhāpanīyayoḥ paridhāpanīyāsu

Adverb -paridhāpanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria