Declension table of ?paridhāpanīya

Deva

MasculineSingularDualPlural
Nominativeparidhāpanīyaḥ paridhāpanīyau paridhāpanīyāḥ
Vocativeparidhāpanīya paridhāpanīyau paridhāpanīyāḥ
Accusativeparidhāpanīyam paridhāpanīyau paridhāpanīyān
Instrumentalparidhāpanīyena paridhāpanīyābhyām paridhāpanīyaiḥ paridhāpanīyebhiḥ
Dativeparidhāpanīyāya paridhāpanīyābhyām paridhāpanīyebhyaḥ
Ablativeparidhāpanīyāt paridhāpanīyābhyām paridhāpanīyebhyaḥ
Genitiveparidhāpanīyasya paridhāpanīyayoḥ paridhāpanīyānām
Locativeparidhāpanīye paridhāpanīyayoḥ paridhāpanīyeṣu

Compound paridhāpanīya -

Adverb -paridhāpanīyam -paridhāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria