Declension table of ?paridhāpana

Deva

NeuterSingularDualPlural
Nominativeparidhāpanam paridhāpane paridhāpanāni
Vocativeparidhāpana paridhāpane paridhāpanāni
Accusativeparidhāpanam paridhāpane paridhāpanāni
Instrumentalparidhāpanena paridhāpanābhyām paridhāpanaiḥ
Dativeparidhāpanāya paridhāpanābhyām paridhāpanebhyaḥ
Ablativeparidhāpanāt paridhāpanābhyām paridhāpanebhyaḥ
Genitiveparidhāpanasya paridhāpanayoḥ paridhāpanānām
Locativeparidhāpane paridhāpanayoḥ paridhāpaneṣu

Compound paridhāpana -

Adverb -paridhāpanam -paridhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria