Declension table of ?paridhṛtā

Deva

FeminineSingularDualPlural
Nominativeparidhṛtā paridhṛte paridhṛtāḥ
Vocativeparidhṛte paridhṛte paridhṛtāḥ
Accusativeparidhṛtām paridhṛte paridhṛtāḥ
Instrumentalparidhṛtayā paridhṛtābhyām paridhṛtābhiḥ
Dativeparidhṛtāyai paridhṛtābhyām paridhṛtābhyaḥ
Ablativeparidhṛtāyāḥ paridhṛtābhyām paridhṛtābhyaḥ
Genitiveparidhṛtāyāḥ paridhṛtayoḥ paridhṛtānām
Locativeparidhṛtāyām paridhṛtayoḥ paridhṛtāsu

Adverb -paridhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria