Declension table of ?paridhṛta

Deva

NeuterSingularDualPlural
Nominativeparidhṛtam paridhṛte paridhṛtāni
Vocativeparidhṛta paridhṛte paridhṛtāni
Accusativeparidhṛtam paridhṛte paridhṛtāni
Instrumentalparidhṛtena paridhṛtābhyām paridhṛtaiḥ
Dativeparidhṛtāya paridhṛtābhyām paridhṛtebhyaḥ
Ablativeparidhṛtāt paridhṛtābhyām paridhṛtebhyaḥ
Genitiveparidhṛtasya paridhṛtayoḥ paridhṛtānām
Locativeparidhṛte paridhṛtayoḥ paridhṛteṣu

Compound paridhṛta -

Adverb -paridhṛtam -paridhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria