Declension table of ?paridhṛta

Deva

MasculineSingularDualPlural
Nominativeparidhṛtaḥ paridhṛtau paridhṛtāḥ
Vocativeparidhṛta paridhṛtau paridhṛtāḥ
Accusativeparidhṛtam paridhṛtau paridhṛtān
Instrumentalparidhṛtena paridhṛtābhyām paridhṛtaiḥ paridhṛtebhiḥ
Dativeparidhṛtāya paridhṛtābhyām paridhṛtebhyaḥ
Ablativeparidhṛtāt paridhṛtābhyām paridhṛtebhyaḥ
Genitiveparidhṛtasya paridhṛtayoḥ paridhṛtānām
Locativeparidhṛte paridhṛtayoḥ paridhṛteṣu

Compound paridhṛta -

Adverb -paridhṛtam -paridhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria