Declension table of paridevana

Deva

NeuterSingularDualPlural
Nominativeparidevanam paridevane paridevanāni
Vocativeparidevana paridevane paridevanāni
Accusativeparidevanam paridevane paridevanāni
Instrumentalparidevanena paridevanābhyām paridevanaiḥ
Dativeparidevanāya paridevanābhyām paridevanebhyaḥ
Ablativeparidevanāt paridevanābhyām paridevanebhyaḥ
Genitiveparidevanasya paridevanayoḥ paridevanānām
Locativeparidevane paridevanayoḥ paridevaneṣu

Compound paridevana -

Adverb -paridevanam -paridevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria