Declension table of ?paridaśa

Deva

MasculineSingularDualPlural
Nominativeparidaśaḥ paridaśau paridaśāḥ
Vocativeparidaśa paridaśau paridaśāḥ
Accusativeparidaśam paridaśau paridaśān
Instrumentalparidaśena paridaśābhyām paridaśaiḥ paridaśebhiḥ
Dativeparidaśāya paridaśābhyām paridaśebhyaḥ
Ablativeparidaśāt paridaśābhyām paridaśebhyaḥ
Genitiveparidaśasya paridaśayoḥ paridaśānām
Locativeparidaśe paridaśayoḥ paridaśeṣu

Compound paridaśa -

Adverb -paridaśam -paridaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria