Declension table of ?paridagdha

Deva

NeuterSingularDualPlural
Nominativeparidagdham paridagdhe paridagdhāni
Vocativeparidagdha paridagdhe paridagdhāni
Accusativeparidagdham paridagdhe paridagdhāni
Instrumentalparidagdhena paridagdhābhyām paridagdhaiḥ
Dativeparidagdhāya paridagdhābhyām paridagdhebhyaḥ
Ablativeparidagdhāt paridagdhābhyām paridagdhebhyaḥ
Genitiveparidagdhasya paridagdhayoḥ paridagdhānām
Locativeparidagdhe paridagdhayoḥ paridagdheṣu

Compound paridagdha -

Adverb -paridagdham -paridagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria