Declension table of ?paridagdha

Deva

MasculineSingularDualPlural
Nominativeparidagdhaḥ paridagdhau paridagdhāḥ
Vocativeparidagdha paridagdhau paridagdhāḥ
Accusativeparidagdham paridagdhau paridagdhān
Instrumentalparidagdhena paridagdhābhyām paridagdhaiḥ paridagdhebhiḥ
Dativeparidagdhāya paridagdhābhyām paridagdhebhyaḥ
Ablativeparidagdhāt paridagdhābhyām paridagdhebhyaḥ
Genitiveparidagdhasya paridagdhayoḥ paridagdhānām
Locativeparidagdhe paridagdhayoḥ paridagdheṣu

Compound paridagdha -

Adverb -paridagdham -paridagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria