Declension table of ?paridāna

Deva

NeuterSingularDualPlural
Nominativeparidānam paridāne paridānāni
Vocativeparidāna paridāne paridānāni
Accusativeparidānam paridāne paridānāni
Instrumentalparidānena paridānābhyām paridānaiḥ
Dativeparidānāya paridānābhyām paridānebhyaḥ
Ablativeparidānāt paridānābhyām paridānebhyaḥ
Genitiveparidānasya paridānayoḥ paridānānām
Locativeparidāne paridānayoḥ paridāneṣu

Compound paridāna -

Adverb -paridānam -paridānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria