Declension table of ?paridaṣṭadacchadā

Deva

FeminineSingularDualPlural
Nominativeparidaṣṭadacchadā paridaṣṭadacchade paridaṣṭadacchadāḥ
Vocativeparidaṣṭadacchade paridaṣṭadacchade paridaṣṭadacchadāḥ
Accusativeparidaṣṭadacchadām paridaṣṭadacchade paridaṣṭadacchadāḥ
Instrumentalparidaṣṭadacchadayā paridaṣṭadacchadābhyām paridaṣṭadacchadābhiḥ
Dativeparidaṣṭadacchadāyai paridaṣṭadacchadābhyām paridaṣṭadacchadābhyaḥ
Ablativeparidaṣṭadacchadāyāḥ paridaṣṭadacchadābhyām paridaṣṭadacchadābhyaḥ
Genitiveparidaṣṭadacchadāyāḥ paridaṣṭadacchadayoḥ paridaṣṭadacchadānām
Locativeparidaṣṭadacchadāyām paridaṣṭadacchadayoḥ paridaṣṭadacchadāsu

Adverb -paridaṣṭadacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria