Declension table of ?paridaṃśita

Deva

MasculineSingularDualPlural
Nominativeparidaṃśitaḥ paridaṃśitau paridaṃśitāḥ
Vocativeparidaṃśita paridaṃśitau paridaṃśitāḥ
Accusativeparidaṃśitam paridaṃśitau paridaṃśitān
Instrumentalparidaṃśitena paridaṃśitābhyām paridaṃśitaiḥ paridaṃśitebhiḥ
Dativeparidaṃśitāya paridaṃśitābhyām paridaṃśitebhyaḥ
Ablativeparidaṃśitāt paridaṃśitābhyām paridaṃśitebhyaḥ
Genitiveparidaṃśitasya paridaṃśitayoḥ paridaṃśitānām
Locativeparidaṃśite paridaṃśitayoḥ paridaṃśiteṣu

Compound paridaṃśita -

Adverb -paridaṃśitam -paridaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria