Declension table of ?paridṛṣṭakarman

Deva

NeuterSingularDualPlural
Nominativeparidṛṣṭakarma paridṛṣṭakarmaṇī paridṛṣṭakarmāṇi
Vocativeparidṛṣṭakarman paridṛṣṭakarma paridṛṣṭakarmaṇī paridṛṣṭakarmāṇi
Accusativeparidṛṣṭakarma paridṛṣṭakarmaṇī paridṛṣṭakarmāṇi
Instrumentalparidṛṣṭakarmaṇā paridṛṣṭakarmabhyām paridṛṣṭakarmabhiḥ
Dativeparidṛṣṭakarmaṇe paridṛṣṭakarmabhyām paridṛṣṭakarmabhyaḥ
Ablativeparidṛṣṭakarmaṇaḥ paridṛṣṭakarmabhyām paridṛṣṭakarmabhyaḥ
Genitiveparidṛṣṭakarmaṇaḥ paridṛṣṭakarmaṇoḥ paridṛṣṭakarmaṇām
Locativeparidṛṣṭakarmaṇi paridṛṣṭakarmaṇoḥ paridṛṣṭakarmasu

Compound paridṛṣṭakarma -

Adverb -paridṛṣṭakarma -paridṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria