Declension table of ?paridṛṣṭakarman

Deva

MasculineSingularDualPlural
Nominativeparidṛṣṭakarmā paridṛṣṭakarmāṇau paridṛṣṭakarmāṇaḥ
Vocativeparidṛṣṭakarman paridṛṣṭakarmāṇau paridṛṣṭakarmāṇaḥ
Accusativeparidṛṣṭakarmāṇam paridṛṣṭakarmāṇau paridṛṣṭakarmaṇaḥ
Instrumentalparidṛṣṭakarmaṇā paridṛṣṭakarmabhyām paridṛṣṭakarmabhiḥ
Dativeparidṛṣṭakarmaṇe paridṛṣṭakarmabhyām paridṛṣṭakarmabhyaḥ
Ablativeparidṛṣṭakarmaṇaḥ paridṛṣṭakarmabhyām paridṛṣṭakarmabhyaḥ
Genitiveparidṛṣṭakarmaṇaḥ paridṛṣṭakarmaṇoḥ paridṛṣṭakarmaṇām
Locativeparidṛṣṭakarmaṇi paridṛṣṭakarmaṇoḥ paridṛṣṭakarmasu

Compound paridṛṣṭakarma -

Adverb -paridṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria