Declension table of ?paridṛṣṭakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeparidṛṣṭakarmaṇā paridṛṣṭakarmaṇe paridṛṣṭakarmaṇāḥ
Vocativeparidṛṣṭakarmaṇe paridṛṣṭakarmaṇe paridṛṣṭakarmaṇāḥ
Accusativeparidṛṣṭakarmaṇām paridṛṣṭakarmaṇe paridṛṣṭakarmaṇāḥ
Instrumentalparidṛṣṭakarmaṇayā paridṛṣṭakarmaṇābhyām paridṛṣṭakarmaṇābhiḥ
Dativeparidṛṣṭakarmaṇāyai paridṛṣṭakarmaṇābhyām paridṛṣṭakarmaṇābhyaḥ
Ablativeparidṛṣṭakarmaṇāyāḥ paridṛṣṭakarmaṇābhyām paridṛṣṭakarmaṇābhyaḥ
Genitiveparidṛṣṭakarmaṇāyāḥ paridṛṣṭakarmaṇayoḥ paridṛṣṭakarmaṇānām
Locativeparidṛṣṭakarmaṇāyām paridṛṣṭakarmaṇayoḥ paridṛṣṭakarmaṇāsu

Adverb -paridṛṣṭakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria