Declension table of ?paridṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparidṛṣṭā paridṛṣṭe paridṛṣṭāḥ
Vocativeparidṛṣṭe paridṛṣṭe paridṛṣṭāḥ
Accusativeparidṛṣṭām paridṛṣṭe paridṛṣṭāḥ
Instrumentalparidṛṣṭayā paridṛṣṭābhyām paridṛṣṭābhiḥ
Dativeparidṛṣṭāyai paridṛṣṭābhyām paridṛṣṭābhyaḥ
Ablativeparidṛṣṭāyāḥ paridṛṣṭābhyām paridṛṣṭābhyaḥ
Genitiveparidṛṣṭāyāḥ paridṛṣṭayoḥ paridṛṣṭānām
Locativeparidṛṣṭāyām paridṛṣṭayoḥ paridṛṣṭāsu

Adverb -paridṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria