Declension table of ?paridṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparidṛṣṭam paridṛṣṭe paridṛṣṭāni
Vocativeparidṛṣṭa paridṛṣṭe paridṛṣṭāni
Accusativeparidṛṣṭam paridṛṣṭe paridṛṣṭāni
Instrumentalparidṛṣṭena paridṛṣṭābhyām paridṛṣṭaiḥ
Dativeparidṛṣṭāya paridṛṣṭābhyām paridṛṣṭebhyaḥ
Ablativeparidṛṣṭāt paridṛṣṭābhyām paridṛṣṭebhyaḥ
Genitiveparidṛṣṭasya paridṛṣṭayoḥ paridṛṣṭānām
Locativeparidṛṣṭe paridṛṣṭayoḥ paridṛṣṭeṣu

Compound paridṛṣṭa -

Adverb -paridṛṣṭam -paridṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria