Declension table of ?paridṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparidṛṣṭaḥ paridṛṣṭau paridṛṣṭāḥ
Vocativeparidṛṣṭa paridṛṣṭau paridṛṣṭāḥ
Accusativeparidṛṣṭam paridṛṣṭau paridṛṣṭān
Instrumentalparidṛṣṭena paridṛṣṭābhyām paridṛṣṭaiḥ paridṛṣṭebhiḥ
Dativeparidṛṣṭāya paridṛṣṭābhyām paridṛṣṭebhyaḥ
Ablativeparidṛṣṭāt paridṛṣṭābhyām paridṛṣṭebhyaḥ
Genitiveparidṛṣṭasya paridṛṣṭayoḥ paridṛṣṭānām
Locativeparidṛṣṭe paridṛṣṭayoḥ paridṛṣṭeṣu

Compound paridṛṣṭa -

Adverb -paridṛṣṭam -paridṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria