Declension table of ?paridṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativeparidṛṃhaṇam paridṛṃhaṇe paridṛṃhaṇāni
Vocativeparidṛṃhaṇa paridṛṃhaṇe paridṛṃhaṇāni
Accusativeparidṛṃhaṇam paridṛṃhaṇe paridṛṃhaṇāni
Instrumentalparidṛṃhaṇena paridṛṃhaṇābhyām paridṛṃhaṇaiḥ
Dativeparidṛṃhaṇāya paridṛṃhaṇābhyām paridṛṃhaṇebhyaḥ
Ablativeparidṛṃhaṇāt paridṛṃhaṇābhyām paridṛṃhaṇebhyaḥ
Genitiveparidṛṃhaṇasya paridṛṃhaṇayoḥ paridṛṃhaṇānām
Locativeparidṛṃhaṇe paridṛṃhaṇayoḥ paridṛṃhaṇeṣu

Compound paridṛṃhaṇa -

Adverb -paridṛṃhaṇam -paridṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria