Declension table of ?paridṛḍhā

Deva

FeminineSingularDualPlural
Nominativeparidṛḍhā paridṛḍhe paridṛḍhāḥ
Vocativeparidṛḍhe paridṛḍhe paridṛḍhāḥ
Accusativeparidṛḍhām paridṛḍhe paridṛḍhāḥ
Instrumentalparidṛḍhayā paridṛḍhābhyām paridṛḍhābhiḥ
Dativeparidṛḍhāyai paridṛḍhābhyām paridṛḍhābhyaḥ
Ablativeparidṛḍhāyāḥ paridṛḍhābhyām paridṛḍhābhyaḥ
Genitiveparidṛḍhāyāḥ paridṛḍhayoḥ paridṛḍhānām
Locativeparidṛḍhāyām paridṛḍhayoḥ paridṛḍhāsu

Adverb -paridṛḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria