Declension table of ?paridṛḍha

Deva

NeuterSingularDualPlural
Nominativeparidṛḍham paridṛḍhe paridṛḍhāni
Vocativeparidṛḍha paridṛḍhe paridṛḍhāni
Accusativeparidṛḍham paridṛḍhe paridṛḍhāni
Instrumentalparidṛḍhena paridṛḍhābhyām paridṛḍhaiḥ
Dativeparidṛḍhāya paridṛḍhābhyām paridṛḍhebhyaḥ
Ablativeparidṛḍhāt paridṛḍhābhyām paridṛḍhebhyaḥ
Genitiveparidṛḍhasya paridṛḍhayoḥ paridṛḍhānām
Locativeparidṛḍhe paridṛḍhayoḥ paridṛḍheṣu

Compound paridṛḍha -

Adverb -paridṛḍham -paridṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria