Declension table of ?paridṛḍha

Deva

MasculineSingularDualPlural
Nominativeparidṛḍhaḥ paridṛḍhau paridṛḍhāḥ
Vocativeparidṛḍha paridṛḍhau paridṛḍhāḥ
Accusativeparidṛḍham paridṛḍhau paridṛḍhān
Instrumentalparidṛḍhena paridṛḍhābhyām paridṛḍhaiḥ paridṛḍhebhiḥ
Dativeparidṛḍhāya paridṛḍhābhyām paridṛḍhebhyaḥ
Ablativeparidṛḍhāt paridṛḍhābhyām paridṛḍhebhyaḥ
Genitiveparidṛḍhasya paridṛḍhayoḥ paridṛḍhānām
Locativeparidṛḍhe paridṛḍhayoḥ paridṛḍheṣu

Compound paridṛḍha -

Adverb -paridṛḍham -paridṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria