Declension table of ?paricyuti

Deva

FeminineSingularDualPlural
Nominativeparicyutiḥ paricyutī paricyutayaḥ
Vocativeparicyute paricyutī paricyutayaḥ
Accusativeparicyutim paricyutī paricyutīḥ
Instrumentalparicyutyā paricyutibhyām paricyutibhiḥ
Dativeparicyutyai paricyutaye paricyutibhyām paricyutibhyaḥ
Ablativeparicyutyāḥ paricyuteḥ paricyutibhyām paricyutibhyaḥ
Genitiveparicyutyāḥ paricyuteḥ paricyutyoḥ paricyutīnām
Locativeparicyutyām paricyutau paricyutyoḥ paricyutiṣu

Compound paricyuti -

Adverb -paricyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria