Declension table of ?pariciti

Deva

FeminineSingularDualPlural
Nominativeparicitiḥ paricitī paricitayaḥ
Vocativeparicite paricitī paricitayaḥ
Accusativeparicitim paricitī paricitīḥ
Instrumentalparicityā paricitibhyām paricitibhiḥ
Dativeparicityai paricitaye paricitibhyām paricitibhyaḥ
Ablativeparicityāḥ pariciteḥ paricitibhyām paricitibhyaḥ
Genitiveparicityāḥ pariciteḥ paricityoḥ paricitīnām
Locativeparicityām paricitau paricityoḥ paricitiṣu

Compound pariciti -

Adverb -pariciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria