Declension table of ?paricitabhū

Deva

NeuterSingularDualPlural
Nominativeparicitabhu paricitabhunī paricitabhūni
Vocativeparicitabhu paricitabhunī paricitabhūni
Accusativeparicitabhu paricitabhunī paricitabhūni
Instrumentalparicitabhunā paricitabhubhyām paricitabhubhiḥ
Dativeparicitabhune paricitabhubhyām paricitabhubhyaḥ
Ablativeparicitabhunaḥ paricitabhubhyām paricitabhubhyaḥ
Genitiveparicitabhunaḥ paricitabhunoḥ paricitabhūnām
Locativeparicitabhuni paricitabhunoḥ paricitabhuṣu

Compound paricitabhu -

Adverb -paricitabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria